Sanskrit tools

Sanskrit declension


Declension of धर्मधेनु dharmadhenu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मधेनुः dharmadhenuḥ
धर्मधेनू dharmadhenū
धर्मधेनवः dharmadhenavaḥ
Vocative धर्मधेनो dharmadheno
धर्मधेनू dharmadhenū
धर्मधेनवः dharmadhenavaḥ
Accusative धर्मधेनुम् dharmadhenum
धर्मधेनू dharmadhenū
धर्मधेनूः dharmadhenūḥ
Instrumental धर्मधेन्वा dharmadhenvā
धर्मधेनुभ्याम् dharmadhenubhyām
धर्मधेनुभिः dharmadhenubhiḥ
Dative धर्मधेनवे dharmadhenave
धर्मधेन्वै dharmadhenvai
धर्मधेनुभ्याम् dharmadhenubhyām
धर्मधेनुभ्यः dharmadhenubhyaḥ
Ablative धर्मधेनोः dharmadhenoḥ
धर्मधेन्वाः dharmadhenvāḥ
धर्मधेनुभ्याम् dharmadhenubhyām
धर्मधेनुभ्यः dharmadhenubhyaḥ
Genitive धर्मधेनोः dharmadhenoḥ
धर्मधेन्वाः dharmadhenvāḥ
धर्मधेन्वोः dharmadhenvoḥ
धर्मधेनूनाम् dharmadhenūnām
Locative धर्मधेनौ dharmadhenau
धर्मधेन्वाम् dharmadhenvām
धर्मधेन्वोः dharmadhenvoḥ
धर्मधेनुषु dharmadhenuṣu