Singular | Dual | Plural | |
Nominativo |
धर्मधेनुः
dharmadhenuḥ |
धर्मधेनू
dharmadhenū |
धर्मधेनवः
dharmadhenavaḥ |
Vocativo |
धर्मधेनो
dharmadheno |
धर्मधेनू
dharmadhenū |
धर्मधेनवः
dharmadhenavaḥ |
Acusativo |
धर्मधेनुम्
dharmadhenum |
धर्मधेनू
dharmadhenū |
धर्मधेनूः
dharmadhenūḥ |
Instrumental |
धर्मधेन्वा
dharmadhenvā |
धर्मधेनुभ्याम्
dharmadhenubhyām |
धर्मधेनुभिः
dharmadhenubhiḥ |
Dativo |
धर्मधेनवे
dharmadhenave धर्मधेन्वै dharmadhenvai |
धर्मधेनुभ्याम्
dharmadhenubhyām |
धर्मधेनुभ्यः
dharmadhenubhyaḥ |
Ablativo |
धर्मधेनोः
dharmadhenoḥ धर्मधेन्वाः dharmadhenvāḥ |
धर्मधेनुभ्याम्
dharmadhenubhyām |
धर्मधेनुभ्यः
dharmadhenubhyaḥ |
Genitivo |
धर्मधेनोः
dharmadhenoḥ धर्मधेन्वाः dharmadhenvāḥ |
धर्मधेन्वोः
dharmadhenvoḥ |
धर्मधेनूनाम्
dharmadhenūnām |
Locativo |
धर्मधेनौ
dharmadhenau धर्मधेन्वाम् dharmadhenvām |
धर्मधेन्वोः
dharmadhenvoḥ |
धर्मधेनुषु
dharmadhenuṣu |