Sanskrit tools

Sanskrit declension


Declension of धर्मनद dharmanada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मनदः dharmanadaḥ
धर्मनदौ dharmanadau
धर्मनदाः dharmanadāḥ
Vocative धर्मनद dharmanada
धर्मनदौ dharmanadau
धर्मनदाः dharmanadāḥ
Accusative धर्मनदम् dharmanadam
धर्मनदौ dharmanadau
धर्मनदान् dharmanadān
Instrumental धर्मनदेन dharmanadena
धर्मनदाभ्याम् dharmanadābhyām
धर्मनदैः dharmanadaiḥ
Dative धर्मनदाय dharmanadāya
धर्मनदाभ्याम् dharmanadābhyām
धर्मनदेभ्यः dharmanadebhyaḥ
Ablative धर्मनदात् dharmanadāt
धर्मनदाभ्याम् dharmanadābhyām
धर्मनदेभ्यः dharmanadebhyaḥ
Genitive धर्मनदस्य dharmanadasya
धर्मनदयोः dharmanadayoḥ
धर्मनदानाम् dharmanadānām
Locative धर्मनदे dharmanade
धर्मनदयोः dharmanadayoḥ
धर्मनदेषु dharmanadeṣu