| Singular | Dual | Plural |
Nominativo |
धर्मनदः
dharmanadaḥ
|
धर्मनदौ
dharmanadau
|
धर्मनदाः
dharmanadāḥ
|
Vocativo |
धर्मनद
dharmanada
|
धर्मनदौ
dharmanadau
|
धर्मनदाः
dharmanadāḥ
|
Acusativo |
धर्मनदम्
dharmanadam
|
धर्मनदौ
dharmanadau
|
धर्मनदान्
dharmanadān
|
Instrumental |
धर्मनदेन
dharmanadena
|
धर्मनदाभ्याम्
dharmanadābhyām
|
धर्मनदैः
dharmanadaiḥ
|
Dativo |
धर्मनदाय
dharmanadāya
|
धर्मनदाभ्याम्
dharmanadābhyām
|
धर्मनदेभ्यः
dharmanadebhyaḥ
|
Ablativo |
धर्मनदात्
dharmanadāt
|
धर्मनदाभ्याम्
dharmanadābhyām
|
धर्मनदेभ्यः
dharmanadebhyaḥ
|
Genitivo |
धर्मनदस्य
dharmanadasya
|
धर्मनदयोः
dharmanadayoḥ
|
धर्मनदानाम्
dharmanadānām
|
Locativo |
धर्मनदे
dharmanade
|
धर्मनदयोः
dharmanadayoḥ
|
धर्मनदेषु
dharmanadeṣu
|