Sanskrit tools

Sanskrit declension


Declension of धर्मनाथ dharmanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मनाथः dharmanāthaḥ
धर्मनाथौ dharmanāthau
धर्मनाथाः dharmanāthāḥ
Vocative धर्मनाथ dharmanātha
धर्मनाथौ dharmanāthau
धर्मनाथाः dharmanāthāḥ
Accusative धर्मनाथम् dharmanātham
धर्मनाथौ dharmanāthau
धर्मनाथान् dharmanāthān
Instrumental धर्मनाथेन dharmanāthena
धर्मनाथाभ्याम् dharmanāthābhyām
धर्मनाथैः dharmanāthaiḥ
Dative धर्मनाथाय dharmanāthāya
धर्मनाथाभ्याम् dharmanāthābhyām
धर्मनाथेभ्यः dharmanāthebhyaḥ
Ablative धर्मनाथात् dharmanāthāt
धर्मनाथाभ्याम् dharmanāthābhyām
धर्मनाथेभ्यः dharmanāthebhyaḥ
Genitive धर्मनाथस्य dharmanāthasya
धर्मनाथयोः dharmanāthayoḥ
धर्मनाथानाम् dharmanāthānām
Locative धर्मनाथे dharmanāthe
धर्मनाथयोः dharmanāthayoḥ
धर्मनाथेषु dharmanātheṣu