| Singular | Dual | Plural |
Nominativo |
धर्मनाथः
dharmanāthaḥ
|
धर्मनाथौ
dharmanāthau
|
धर्मनाथाः
dharmanāthāḥ
|
Vocativo |
धर्मनाथ
dharmanātha
|
धर्मनाथौ
dharmanāthau
|
धर्मनाथाः
dharmanāthāḥ
|
Acusativo |
धर्मनाथम्
dharmanātham
|
धर्मनाथौ
dharmanāthau
|
धर्मनाथान्
dharmanāthān
|
Instrumental |
धर्मनाथेन
dharmanāthena
|
धर्मनाथाभ्याम्
dharmanāthābhyām
|
धर्मनाथैः
dharmanāthaiḥ
|
Dativo |
धर्मनाथाय
dharmanāthāya
|
धर्मनाथाभ्याम्
dharmanāthābhyām
|
धर्मनाथेभ्यः
dharmanāthebhyaḥ
|
Ablativo |
धर्मनाथात्
dharmanāthāt
|
धर्मनाथाभ्याम्
dharmanāthābhyām
|
धर्मनाथेभ्यः
dharmanāthebhyaḥ
|
Genitivo |
धर्मनाथस्य
dharmanāthasya
|
धर्मनाथयोः
dharmanāthayoḥ
|
धर्मनाथानाम्
dharmanāthānām
|
Locativo |
धर्मनाथे
dharmanāthe
|
धर्मनाथयोः
dharmanāthayoḥ
|
धर्मनाथेषु
dharmanātheṣu
|