Singular | Dual | Plural | |
Nominative |
अगतिः
agatiḥ |
अगती
agatī |
अगतयः
agatayaḥ |
Vocative |
अगते
agate |
अगती
agatī |
अगतयः
agatayaḥ |
Accusative |
अगतिम्
agatim |
अगती
agatī |
अगतीः
agatīḥ |
Instrumental |
अगत्या
agatyā |
अगतिभ्याम्
agatibhyām |
अगतिभिः
agatibhiḥ |
Dative |
अगतये
agataye अगत्यै agatyai |
अगतिभ्याम्
agatibhyām |
अगतिभ्यः
agatibhyaḥ |
Ablative |
अगतेः
agateḥ अगत्याः agatyāḥ |
अगतिभ्याम्
agatibhyām |
अगतिभ्यः
agatibhyaḥ |
Genitive |
अगतेः
agateḥ अगत्याः agatyāḥ |
अगत्योः
agatyoḥ |
अगतीनाम्
agatīnām |
Locative |
अगतौ
agatau अगत्याम् agatyām |
अगत्योः
agatyoḥ |
अगतिषु
agatiṣu |