Singular | Dual | Plural | |
Nominativo |
अगतिः
agatiḥ |
अगती
agatī |
अगतयः
agatayaḥ |
Vocativo |
अगते
agate |
अगती
agatī |
अगतयः
agatayaḥ |
Acusativo |
अगतिम्
agatim |
अगती
agatī |
अगतीः
agatīḥ |
Instrumental |
अगत्या
agatyā |
अगतिभ्याम्
agatibhyām |
अगतिभिः
agatibhiḥ |
Dativo |
अगतये
agataye अगत्यै agatyai |
अगतिभ्याम्
agatibhyām |
अगतिभ्यः
agatibhyaḥ |
Ablativo |
अगतेः
agateḥ अगत्याः agatyāḥ |
अगतिभ्याम्
agatibhyām |
अगतिभ्यः
agatibhyaḥ |
Genitivo |
अगतेः
agateḥ अगत्याः agatyāḥ |
अगत्योः
agatyoḥ |
अगतीनाम्
agatīnām |
Locativo |
अगतौ
agatau अगत्याम् agatyām |
अगत्योः
agatyoḥ |
अगतिषु
agatiṣu |