Sanskrit tools

Sanskrit declension


Declension of धर्मनिष्ठा dharmaniṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मनिष्ठा dharmaniṣṭhā
धर्मनिष्ठे dharmaniṣṭhe
धर्मनिष्ठाः dharmaniṣṭhāḥ
Vocative धर्मनिष्ठे dharmaniṣṭhe
धर्मनिष्ठे dharmaniṣṭhe
धर्मनिष्ठाः dharmaniṣṭhāḥ
Accusative धर्मनिष्ठाम् dharmaniṣṭhām
धर्मनिष्ठे dharmaniṣṭhe
धर्मनिष्ठाः dharmaniṣṭhāḥ
Instrumental धर्मनिष्ठया dharmaniṣṭhayā
धर्मनिष्ठाभ्याम् dharmaniṣṭhābhyām
धर्मनिष्ठाभिः dharmaniṣṭhābhiḥ
Dative धर्मनिष्ठायै dharmaniṣṭhāyai
धर्मनिष्ठाभ्याम् dharmaniṣṭhābhyām
धर्मनिष्ठाभ्यः dharmaniṣṭhābhyaḥ
Ablative धर्मनिष्ठायाः dharmaniṣṭhāyāḥ
धर्मनिष्ठाभ्याम् dharmaniṣṭhābhyām
धर्मनिष्ठाभ्यः dharmaniṣṭhābhyaḥ
Genitive धर्मनिष्ठायाः dharmaniṣṭhāyāḥ
धर्मनिष्ठयोः dharmaniṣṭhayoḥ
धर्मनिष्ठानाम् dharmaniṣṭhānām
Locative धर्मनिष्ठायाम् dharmaniṣṭhāyām
धर्मनिष्ठयोः dharmaniṣṭhayoḥ
धर्मनिष्ठासु dharmaniṣṭhāsu