| Singular | Dual | Plural |
Nominativo |
धर्मनिष्ठा
dharmaniṣṭhā
|
धर्मनिष्ठे
dharmaniṣṭhe
|
धर्मनिष्ठाः
dharmaniṣṭhāḥ
|
Vocativo |
धर्मनिष्ठे
dharmaniṣṭhe
|
धर्मनिष्ठे
dharmaniṣṭhe
|
धर्मनिष्ठाः
dharmaniṣṭhāḥ
|
Acusativo |
धर्मनिष्ठाम्
dharmaniṣṭhām
|
धर्मनिष्ठे
dharmaniṣṭhe
|
धर्मनिष्ठाः
dharmaniṣṭhāḥ
|
Instrumental |
धर्मनिष्ठया
dharmaniṣṭhayā
|
धर्मनिष्ठाभ्याम्
dharmaniṣṭhābhyām
|
धर्मनिष्ठाभिः
dharmaniṣṭhābhiḥ
|
Dativo |
धर्मनिष्ठायै
dharmaniṣṭhāyai
|
धर्मनिष्ठाभ्याम्
dharmaniṣṭhābhyām
|
धर्मनिष्ठाभ्यः
dharmaniṣṭhābhyaḥ
|
Ablativo |
धर्मनिष्ठायाः
dharmaniṣṭhāyāḥ
|
धर्मनिष्ठाभ्याम्
dharmaniṣṭhābhyām
|
धर्मनिष्ठाभ्यः
dharmaniṣṭhābhyaḥ
|
Genitivo |
धर्मनिष्ठायाः
dharmaniṣṭhāyāḥ
|
धर्मनिष्ठयोः
dharmaniṣṭhayoḥ
|
धर्मनिष्ठानाम्
dharmaniṣṭhānām
|
Locativo |
धर्मनिष्ठायाम्
dharmaniṣṭhāyām
|
धर्मनिष्ठयोः
dharmaniṣṭhayoḥ
|
धर्मनिष्ठासु
dharmaniṣṭhāsu
|