Sanskrit tools

Sanskrit declension


Declension of धर्मंदद dharmaṁdada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मंददः dharmaṁdadaḥ
धर्मंददौ dharmaṁdadau
धर्मंददाः dharmaṁdadāḥ
Vocative धर्मंदद dharmaṁdada
धर्मंददौ dharmaṁdadau
धर्मंददाः dharmaṁdadāḥ
Accusative धर्मंददम् dharmaṁdadam
धर्मंददौ dharmaṁdadau
धर्मंददान् dharmaṁdadān
Instrumental धर्मंददेन dharmaṁdadena
धर्मंददाभ्याम् dharmaṁdadābhyām
धर्मंददैः dharmaṁdadaiḥ
Dative धर्मंददाय dharmaṁdadāya
धर्मंददाभ्याम् dharmaṁdadābhyām
धर्मंददेभ्यः dharmaṁdadebhyaḥ
Ablative धर्मंददात् dharmaṁdadāt
धर्मंददाभ्याम् dharmaṁdadābhyām
धर्मंददेभ्यः dharmaṁdadebhyaḥ
Genitive धर्मंददस्य dharmaṁdadasya
धर्मंददयोः dharmaṁdadayoḥ
धर्मंददानाम् dharmaṁdadānām
Locative धर्मंददे dharmaṁdade
धर्मंददयोः dharmaṁdadayoḥ
धर्मंददेषु dharmaṁdadeṣu