| Singular | Dual | Plural |
Nominativo |
धर्मंददः
dharmaṁdadaḥ
|
धर्मंददौ
dharmaṁdadau
|
धर्मंददाः
dharmaṁdadāḥ
|
Vocativo |
धर्मंदद
dharmaṁdada
|
धर्मंददौ
dharmaṁdadau
|
धर्मंददाः
dharmaṁdadāḥ
|
Acusativo |
धर्मंददम्
dharmaṁdadam
|
धर्मंददौ
dharmaṁdadau
|
धर्मंददान्
dharmaṁdadān
|
Instrumental |
धर्मंददेन
dharmaṁdadena
|
धर्मंददाभ्याम्
dharmaṁdadābhyām
|
धर्मंददैः
dharmaṁdadaiḥ
|
Dativo |
धर्मंददाय
dharmaṁdadāya
|
धर्मंददाभ्याम्
dharmaṁdadābhyām
|
धर्मंददेभ्यः
dharmaṁdadebhyaḥ
|
Ablativo |
धर्मंददात्
dharmaṁdadāt
|
धर्मंददाभ्याम्
dharmaṁdadābhyām
|
धर्मंददेभ्यः
dharmaṁdadebhyaḥ
|
Genitivo |
धर्मंददस्य
dharmaṁdadasya
|
धर्मंददयोः
dharmaṁdadayoḥ
|
धर्मंददानाम्
dharmaṁdadānām
|
Locativo |
धर्मंददे
dharmaṁdade
|
धर्मंददयोः
dharmaṁdadayoḥ
|
धर्मंददेषु
dharmaṁdadeṣu
|