Sanskrit tools

Sanskrit declension


Declension of धर्मपञ्चविंशतिका dharmapañcaviṁśatikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मपञ्चविंशतिका dharmapañcaviṁśatikā
धर्मपञ्चविंशतिके dharmapañcaviṁśatike
धर्मपञ्चविंशतिकाः dharmapañcaviṁśatikāḥ
Vocative धर्मपञ्चविंशतिके dharmapañcaviṁśatike
धर्मपञ्चविंशतिके dharmapañcaviṁśatike
धर्मपञ्चविंशतिकाः dharmapañcaviṁśatikāḥ
Accusative धर्मपञ्चविंशतिकाम् dharmapañcaviṁśatikām
धर्मपञ्चविंशतिके dharmapañcaviṁśatike
धर्मपञ्चविंशतिकाः dharmapañcaviṁśatikāḥ
Instrumental धर्मपञ्चविंशतिकया dharmapañcaviṁśatikayā
धर्मपञ्चविंशतिकाभ्याम् dharmapañcaviṁśatikābhyām
धर्मपञ्चविंशतिकाभिः dharmapañcaviṁśatikābhiḥ
Dative धर्मपञ्चविंशतिकायै dharmapañcaviṁśatikāyai
धर्मपञ्चविंशतिकाभ्याम् dharmapañcaviṁśatikābhyām
धर्मपञ्चविंशतिकाभ्यः dharmapañcaviṁśatikābhyaḥ
Ablative धर्मपञ्चविंशतिकायाः dharmapañcaviṁśatikāyāḥ
धर्मपञ्चविंशतिकाभ्याम् dharmapañcaviṁśatikābhyām
धर्मपञ्चविंशतिकाभ्यः dharmapañcaviṁśatikābhyaḥ
Genitive धर्मपञ्चविंशतिकायाः dharmapañcaviṁśatikāyāḥ
धर्मपञ्चविंशतिकयोः dharmapañcaviṁśatikayoḥ
धर्मपञ्चविंशतिकानाम् dharmapañcaviṁśatikānām
Locative धर्मपञ्चविंशतिकायाम् dharmapañcaviṁśatikāyām
धर्मपञ्चविंशतिकयोः dharmapañcaviṁśatikayoḥ
धर्मपञ्चविंशतिकासु dharmapañcaviṁśatikāsu