| Singular | Dual | Plural |
Nominativo |
धर्मपञ्चविंशतिका
dharmapañcaviṁśatikā
|
धर्मपञ्चविंशतिके
dharmapañcaviṁśatike
|
धर्मपञ्चविंशतिकाः
dharmapañcaviṁśatikāḥ
|
Vocativo |
धर्मपञ्चविंशतिके
dharmapañcaviṁśatike
|
धर्मपञ्चविंशतिके
dharmapañcaviṁśatike
|
धर्मपञ्चविंशतिकाः
dharmapañcaviṁśatikāḥ
|
Acusativo |
धर्मपञ्चविंशतिकाम्
dharmapañcaviṁśatikām
|
धर्मपञ्चविंशतिके
dharmapañcaviṁśatike
|
धर्मपञ्चविंशतिकाः
dharmapañcaviṁśatikāḥ
|
Instrumental |
धर्मपञ्चविंशतिकया
dharmapañcaviṁśatikayā
|
धर्मपञ्चविंशतिकाभ्याम्
dharmapañcaviṁśatikābhyām
|
धर्मपञ्चविंशतिकाभिः
dharmapañcaviṁśatikābhiḥ
|
Dativo |
धर्मपञ्चविंशतिकायै
dharmapañcaviṁśatikāyai
|
धर्मपञ्चविंशतिकाभ्याम्
dharmapañcaviṁśatikābhyām
|
धर्मपञ्चविंशतिकाभ्यः
dharmapañcaviṁśatikābhyaḥ
|
Ablativo |
धर्मपञ्चविंशतिकायाः
dharmapañcaviṁśatikāyāḥ
|
धर्मपञ्चविंशतिकाभ्याम्
dharmapañcaviṁśatikābhyām
|
धर्मपञ्चविंशतिकाभ्यः
dharmapañcaviṁśatikābhyaḥ
|
Genitivo |
धर्मपञ्चविंशतिकायाः
dharmapañcaviṁśatikāyāḥ
|
धर्मपञ्चविंशतिकयोः
dharmapañcaviṁśatikayoḥ
|
धर्मपञ्चविंशतिकानाम्
dharmapañcaviṁśatikānām
|
Locativo |
धर्मपञ्चविंशतिकायाम्
dharmapañcaviṁśatikāyām
|
धर्मपञ्चविंशतिकयोः
dharmapañcaviṁśatikayoḥ
|
धर्मपञ्चविंशतिकासु
dharmapañcaviṁśatikāsu
|