Sanskrit tools

Sanskrit declension


Declension of धर्मपाठक dharmapāṭhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मपाठकः dharmapāṭhakaḥ
धर्मपाठकौ dharmapāṭhakau
धर्मपाठकाः dharmapāṭhakāḥ
Vocative धर्मपाठक dharmapāṭhaka
धर्मपाठकौ dharmapāṭhakau
धर्मपाठकाः dharmapāṭhakāḥ
Accusative धर्मपाठकम् dharmapāṭhakam
धर्मपाठकौ dharmapāṭhakau
धर्मपाठकान् dharmapāṭhakān
Instrumental धर्मपाठकेन dharmapāṭhakena
धर्मपाठकाभ्याम् dharmapāṭhakābhyām
धर्मपाठकैः dharmapāṭhakaiḥ
Dative धर्मपाठकाय dharmapāṭhakāya
धर्मपाठकाभ्याम् dharmapāṭhakābhyām
धर्मपाठकेभ्यः dharmapāṭhakebhyaḥ
Ablative धर्मपाठकात् dharmapāṭhakāt
धर्मपाठकाभ्याम् dharmapāṭhakābhyām
धर्मपाठकेभ्यः dharmapāṭhakebhyaḥ
Genitive धर्मपाठकस्य dharmapāṭhakasya
धर्मपाठकयोः dharmapāṭhakayoḥ
धर्मपाठकानाम् dharmapāṭhakānām
Locative धर्मपाठके dharmapāṭhake
धर्मपाठकयोः dharmapāṭhakayoḥ
धर्मपाठकेषु dharmapāṭhakeṣu