| Singular | Dual | Plural |
Nominativo |
धर्मपाठकः
dharmapāṭhakaḥ
|
धर्मपाठकौ
dharmapāṭhakau
|
धर्मपाठकाः
dharmapāṭhakāḥ
|
Vocativo |
धर्मपाठक
dharmapāṭhaka
|
धर्मपाठकौ
dharmapāṭhakau
|
धर्मपाठकाः
dharmapāṭhakāḥ
|
Acusativo |
धर्मपाठकम्
dharmapāṭhakam
|
धर्मपाठकौ
dharmapāṭhakau
|
धर्मपाठकान्
dharmapāṭhakān
|
Instrumental |
धर्मपाठकेन
dharmapāṭhakena
|
धर्मपाठकाभ्याम्
dharmapāṭhakābhyām
|
धर्मपाठकैः
dharmapāṭhakaiḥ
|
Dativo |
धर्मपाठकाय
dharmapāṭhakāya
|
धर्मपाठकाभ्याम्
dharmapāṭhakābhyām
|
धर्मपाठकेभ्यः
dharmapāṭhakebhyaḥ
|
Ablativo |
धर्मपाठकात्
dharmapāṭhakāt
|
धर्मपाठकाभ्याम्
dharmapāṭhakābhyām
|
धर्मपाठकेभ्यः
dharmapāṭhakebhyaḥ
|
Genitivo |
धर्मपाठकस्य
dharmapāṭhakasya
|
धर्मपाठकयोः
dharmapāṭhakayoḥ
|
धर्मपाठकानाम्
dharmapāṭhakānām
|
Locativo |
धर्मपाठके
dharmapāṭhake
|
धर्मपाठकयोः
dharmapāṭhakayoḥ
|
धर्मपाठकेषु
dharmapāṭhakeṣu
|