Sanskrit tools

Sanskrit declension


Declension of धर्मपुत्रक dharmaputraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मपुत्रकः dharmaputrakaḥ
धर्मपुत्रकौ dharmaputrakau
धर्मपुत्रकाः dharmaputrakāḥ
Vocative धर्मपुत्रक dharmaputraka
धर्मपुत्रकौ dharmaputrakau
धर्मपुत्रकाः dharmaputrakāḥ
Accusative धर्मपुत्रकम् dharmaputrakam
धर्मपुत्रकौ dharmaputrakau
धर्मपुत्रकान् dharmaputrakān
Instrumental धर्मपुत्रकेण dharmaputrakeṇa
धर्मपुत्रकाभ्याम् dharmaputrakābhyām
धर्मपुत्रकैः dharmaputrakaiḥ
Dative धर्मपुत्रकाय dharmaputrakāya
धर्मपुत्रकाभ्याम् dharmaputrakābhyām
धर्मपुत्रकेभ्यः dharmaputrakebhyaḥ
Ablative धर्मपुत्रकात् dharmaputrakāt
धर्मपुत्रकाभ्याम् dharmaputrakābhyām
धर्मपुत्रकेभ्यः dharmaputrakebhyaḥ
Genitive धर्मपुत्रकस्य dharmaputrakasya
धर्मपुत्रकयोः dharmaputrakayoḥ
धर्मपुत्रकाणाम् dharmaputrakāṇām
Locative धर्मपुत्रके dharmaputrake
धर्मपुत्रकयोः dharmaputrakayoḥ
धर्मपुत्रकेषु dharmaputrakeṣu