| Singular | Dual | Plural |
Nominativo |
धर्मपुत्रकः
dharmaputrakaḥ
|
धर्मपुत्रकौ
dharmaputrakau
|
धर्मपुत्रकाः
dharmaputrakāḥ
|
Vocativo |
धर्मपुत्रक
dharmaputraka
|
धर्मपुत्रकौ
dharmaputrakau
|
धर्मपुत्रकाः
dharmaputrakāḥ
|
Acusativo |
धर्मपुत्रकम्
dharmaputrakam
|
धर्मपुत्रकौ
dharmaputrakau
|
धर्मपुत्रकान्
dharmaputrakān
|
Instrumental |
धर्मपुत्रकेण
dharmaputrakeṇa
|
धर्मपुत्रकाभ्याम्
dharmaputrakābhyām
|
धर्मपुत्रकैः
dharmaputrakaiḥ
|
Dativo |
धर्मपुत्रकाय
dharmaputrakāya
|
धर्मपुत्रकाभ्याम्
dharmaputrakābhyām
|
धर्मपुत्रकेभ्यः
dharmaputrakebhyaḥ
|
Ablativo |
धर्मपुत्रकात्
dharmaputrakāt
|
धर्मपुत्रकाभ्याम्
dharmaputrakābhyām
|
धर्मपुत्रकेभ्यः
dharmaputrakebhyaḥ
|
Genitivo |
धर्मपुत्रकस्य
dharmaputrakasya
|
धर्मपुत्रकयोः
dharmaputrakayoḥ
|
धर्मपुत्रकाणाम्
dharmaputrakāṇām
|
Locativo |
धर्मपुत्रके
dharmaputrake
|
धर्मपुत्रकयोः
dharmaputrakayoḥ
|
धर्मपुत्रकेषु
dharmaputrakeṣu
|