Sanskrit tools

Sanskrit declension


Declension of धर्मपुराण dharmapurāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मपुराणम् dharmapurāṇam
धर्मपुराणे dharmapurāṇe
धर्मपुराणानि dharmapurāṇāni
Vocative धर्मपुराण dharmapurāṇa
धर्मपुराणे dharmapurāṇe
धर्मपुराणानि dharmapurāṇāni
Accusative धर्मपुराणम् dharmapurāṇam
धर्मपुराणे dharmapurāṇe
धर्मपुराणानि dharmapurāṇāni
Instrumental धर्मपुराणेन dharmapurāṇena
धर्मपुराणाभ्याम् dharmapurāṇābhyām
धर्मपुराणैः dharmapurāṇaiḥ
Dative धर्मपुराणाय dharmapurāṇāya
धर्मपुराणाभ्याम् dharmapurāṇābhyām
धर्मपुराणेभ्यः dharmapurāṇebhyaḥ
Ablative धर्मपुराणात् dharmapurāṇāt
धर्मपुराणाभ्याम् dharmapurāṇābhyām
धर्मपुराणेभ्यः dharmapurāṇebhyaḥ
Genitive धर्मपुराणस्य dharmapurāṇasya
धर्मपुराणयोः dharmapurāṇayoḥ
धर्मपुराणानाम् dharmapurāṇānām
Locative धर्मपुराणे dharmapurāṇe
धर्मपुराणयोः dharmapurāṇayoḥ
धर्मपुराणेषु dharmapurāṇeṣu