| Singular | Dual | Plural |
Nominativo |
धर्मपुराणम्
dharmapurāṇam
|
धर्मपुराणे
dharmapurāṇe
|
धर्मपुराणानि
dharmapurāṇāni
|
Vocativo |
धर्मपुराण
dharmapurāṇa
|
धर्मपुराणे
dharmapurāṇe
|
धर्मपुराणानि
dharmapurāṇāni
|
Acusativo |
धर्मपुराणम्
dharmapurāṇam
|
धर्मपुराणे
dharmapurāṇe
|
धर्मपुराणानि
dharmapurāṇāni
|
Instrumental |
धर्मपुराणेन
dharmapurāṇena
|
धर्मपुराणाभ्याम्
dharmapurāṇābhyām
|
धर्मपुराणैः
dharmapurāṇaiḥ
|
Dativo |
धर्मपुराणाय
dharmapurāṇāya
|
धर्मपुराणाभ्याम्
dharmapurāṇābhyām
|
धर्मपुराणेभ्यः
dharmapurāṇebhyaḥ
|
Ablativo |
धर्मपुराणात्
dharmapurāṇāt
|
धर्मपुराणाभ्याम्
dharmapurāṇābhyām
|
धर्मपुराणेभ्यः
dharmapurāṇebhyaḥ
|
Genitivo |
धर्मपुराणस्य
dharmapurāṇasya
|
धर्मपुराणयोः
dharmapurāṇayoḥ
|
धर्मपुराणानाम्
dharmapurāṇānām
|
Locativo |
धर्मपुराणे
dharmapurāṇe
|
धर्मपुराणयोः
dharmapurāṇayoḥ
|
धर्मपुराणेषु
dharmapurāṇeṣu
|