| Singular | Dual | Plural |
Nominative |
धर्मपूतः
dharmapūtaḥ
|
धर्मपूतौ
dharmapūtau
|
धर्मपूताः
dharmapūtāḥ
|
Vocative |
धर्मपूत
dharmapūta
|
धर्मपूतौ
dharmapūtau
|
धर्मपूताः
dharmapūtāḥ
|
Accusative |
धर्मपूतम्
dharmapūtam
|
धर्मपूतौ
dharmapūtau
|
धर्मपूतान्
dharmapūtān
|
Instrumental |
धर्मपूतेन
dharmapūtena
|
धर्मपूताभ्याम्
dharmapūtābhyām
|
धर्मपूतैः
dharmapūtaiḥ
|
Dative |
धर्मपूताय
dharmapūtāya
|
धर्मपूताभ्याम्
dharmapūtābhyām
|
धर्मपूतेभ्यः
dharmapūtebhyaḥ
|
Ablative |
धर्मपूतात्
dharmapūtāt
|
धर्मपूताभ्याम्
dharmapūtābhyām
|
धर्मपूतेभ्यः
dharmapūtebhyaḥ
|
Genitive |
धर्मपूतस्य
dharmapūtasya
|
धर्मपूतयोः
dharmapūtayoḥ
|
धर्मपूतानाम्
dharmapūtānām
|
Locative |
धर्मपूते
dharmapūte
|
धर्मपूतयोः
dharmapūtayoḥ
|
धर्मपूतेषु
dharmapūteṣu
|