| Singular | Dual | Plural |
Nominativo |
धर्मपूतः
dharmapūtaḥ
|
धर्मपूतौ
dharmapūtau
|
धर्मपूताः
dharmapūtāḥ
|
Vocativo |
धर्मपूत
dharmapūta
|
धर्मपूतौ
dharmapūtau
|
धर्मपूताः
dharmapūtāḥ
|
Acusativo |
धर्मपूतम्
dharmapūtam
|
धर्मपूतौ
dharmapūtau
|
धर्मपूतान्
dharmapūtān
|
Instrumental |
धर्मपूतेन
dharmapūtena
|
धर्मपूताभ्याम्
dharmapūtābhyām
|
धर्मपूतैः
dharmapūtaiḥ
|
Dativo |
धर्मपूताय
dharmapūtāya
|
धर्मपूताभ्याम्
dharmapūtābhyām
|
धर्मपूतेभ्यः
dharmapūtebhyaḥ
|
Ablativo |
धर्मपूतात्
dharmapūtāt
|
धर्मपूताभ्याम्
dharmapūtābhyām
|
धर्मपूतेभ्यः
dharmapūtebhyaḥ
|
Genitivo |
धर्मपूतस्य
dharmapūtasya
|
धर्मपूतयोः
dharmapūtayoḥ
|
धर्मपूतानाम्
dharmapūtānām
|
Locativo |
धर्मपूते
dharmapūte
|
धर्मपूतयोः
dharmapūtayoḥ
|
धर्मपूतेषु
dharmapūteṣu
|