| Singular | Dual | Plural |
Nominative |
धर्मपूता
dharmapūtā
|
धर्मपूते
dharmapūte
|
धर्मपूताः
dharmapūtāḥ
|
Vocative |
धर्मपूते
dharmapūte
|
धर्मपूते
dharmapūte
|
धर्मपूताः
dharmapūtāḥ
|
Accusative |
धर्मपूताम्
dharmapūtām
|
धर्मपूते
dharmapūte
|
धर्मपूताः
dharmapūtāḥ
|
Instrumental |
धर्मपूतया
dharmapūtayā
|
धर्मपूताभ्याम्
dharmapūtābhyām
|
धर्मपूताभिः
dharmapūtābhiḥ
|
Dative |
धर्मपूतायै
dharmapūtāyai
|
धर्मपूताभ्याम्
dharmapūtābhyām
|
धर्मपूताभ्यः
dharmapūtābhyaḥ
|
Ablative |
धर्मपूतायाः
dharmapūtāyāḥ
|
धर्मपूताभ्याम्
dharmapūtābhyām
|
धर्मपूताभ्यः
dharmapūtābhyaḥ
|
Genitive |
धर्मपूतायाः
dharmapūtāyāḥ
|
धर्मपूतयोः
dharmapūtayoḥ
|
धर्मपूतानाम्
dharmapūtānām
|
Locative |
धर्मपूतायाम्
dharmapūtāyām
|
धर्मपूतयोः
dharmapūtayoḥ
|
धर्मपूतासु
dharmapūtāsu
|