| Singular | Dual | Plural |
Nominativo |
धर्मपूता
dharmapūtā
|
धर्मपूते
dharmapūte
|
धर्मपूताः
dharmapūtāḥ
|
Vocativo |
धर्मपूते
dharmapūte
|
धर्मपूते
dharmapūte
|
धर्मपूताः
dharmapūtāḥ
|
Acusativo |
धर्मपूताम्
dharmapūtām
|
धर्मपूते
dharmapūte
|
धर्मपूताः
dharmapūtāḥ
|
Instrumental |
धर्मपूतया
dharmapūtayā
|
धर्मपूताभ्याम्
dharmapūtābhyām
|
धर्मपूताभिः
dharmapūtābhiḥ
|
Dativo |
धर्मपूतायै
dharmapūtāyai
|
धर्मपूताभ्याम्
dharmapūtābhyām
|
धर्मपूताभ्यः
dharmapūtābhyaḥ
|
Ablativo |
धर्मपूतायाः
dharmapūtāyāḥ
|
धर्मपूताभ्याम्
dharmapūtābhyām
|
धर्मपूताभ्यः
dharmapūtābhyaḥ
|
Genitivo |
धर्मपूतायाः
dharmapūtāyāḥ
|
धर्मपूतयोः
dharmapūtayoḥ
|
धर्मपूतानाम्
dharmapūtānām
|
Locativo |
धर्मपूतायाम्
dharmapūtāyām
|
धर्मपूतयोः
dharmapūtayoḥ
|
धर्मपूतासु
dharmapūtāsu
|