Sanskrit tools

Sanskrit declension


Declension of धर्मप्रचार dharmapracāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मप्रचारः dharmapracāraḥ
धर्मप्रचारौ dharmapracārau
धर्मप्रचाराः dharmapracārāḥ
Vocative धर्मप्रचार dharmapracāra
धर्मप्रचारौ dharmapracārau
धर्मप्रचाराः dharmapracārāḥ
Accusative धर्मप्रचारम् dharmapracāram
धर्मप्रचारौ dharmapracārau
धर्मप्रचारान् dharmapracārān
Instrumental धर्मप्रचारेण dharmapracāreṇa
धर्मप्रचाराभ्याम् dharmapracārābhyām
धर्मप्रचारैः dharmapracāraiḥ
Dative धर्मप्रचाराय dharmapracārāya
धर्मप्रचाराभ्याम् dharmapracārābhyām
धर्मप्रचारेभ्यः dharmapracārebhyaḥ
Ablative धर्मप्रचारात् dharmapracārāt
धर्मप्रचाराभ्याम् dharmapracārābhyām
धर्मप्रचारेभ्यः dharmapracārebhyaḥ
Genitive धर्मप्रचारस्य dharmapracārasya
धर्मप्रचारयोः dharmapracārayoḥ
धर्मप्रचाराणाम् dharmapracārāṇām
Locative धर्मप्रचारे dharmapracāre
धर्मप्रचारयोः dharmapracārayoḥ
धर्मप्रचारेषु dharmapracāreṣu