| Singular | Dual | Plural |
Nominativo |
धर्मप्रचारः
dharmapracāraḥ
|
धर्मप्रचारौ
dharmapracārau
|
धर्मप्रचाराः
dharmapracārāḥ
|
Vocativo |
धर्मप्रचार
dharmapracāra
|
धर्मप्रचारौ
dharmapracārau
|
धर्मप्रचाराः
dharmapracārāḥ
|
Acusativo |
धर्मप्रचारम्
dharmapracāram
|
धर्मप्रचारौ
dharmapracārau
|
धर्मप्रचारान्
dharmapracārān
|
Instrumental |
धर्मप्रचारेण
dharmapracāreṇa
|
धर्मप्रचाराभ्याम्
dharmapracārābhyām
|
धर्मप्रचारैः
dharmapracāraiḥ
|
Dativo |
धर्मप्रचाराय
dharmapracārāya
|
धर्मप्रचाराभ्याम्
dharmapracārābhyām
|
धर्मप्रचारेभ्यः
dharmapracārebhyaḥ
|
Ablativo |
धर्मप्रचारात्
dharmapracārāt
|
धर्मप्रचाराभ्याम्
dharmapracārābhyām
|
धर्मप्रचारेभ्यः
dharmapracārebhyaḥ
|
Genitivo |
धर्मप्रचारस्य
dharmapracārasya
|
धर्मप्रचारयोः
dharmapracārayoḥ
|
धर्मप्रचाराणाम्
dharmapracārāṇām
|
Locativo |
धर्मप्रचारे
dharmapracāre
|
धर्मप्रचारयोः
dharmapracārayoḥ
|
धर्मप्रचारेषु
dharmapracāreṣu
|