Sanskrit tools

Sanskrit declension


Declension of धर्मप्रदीप dharmapradīpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मप्रदीपः dharmapradīpaḥ
धर्मप्रदीपौ dharmapradīpau
धर्मप्रदीपाः dharmapradīpāḥ
Vocative धर्मप्रदीप dharmapradīpa
धर्मप्रदीपौ dharmapradīpau
धर्मप्रदीपाः dharmapradīpāḥ
Accusative धर्मप्रदीपम् dharmapradīpam
धर्मप्रदीपौ dharmapradīpau
धर्मप्रदीपान् dharmapradīpān
Instrumental धर्मप्रदीपेन dharmapradīpena
धर्मप्रदीपाभ्याम् dharmapradīpābhyām
धर्मप्रदीपैः dharmapradīpaiḥ
Dative धर्मप्रदीपाय dharmapradīpāya
धर्मप्रदीपाभ्याम् dharmapradīpābhyām
धर्मप्रदीपेभ्यः dharmapradīpebhyaḥ
Ablative धर्मप्रदीपात् dharmapradīpāt
धर्मप्रदीपाभ्याम् dharmapradīpābhyām
धर्मप्रदीपेभ्यः dharmapradīpebhyaḥ
Genitive धर्मप्रदीपस्य dharmapradīpasya
धर्मप्रदीपयोः dharmapradīpayoḥ
धर्मप्रदीपानाम् dharmapradīpānām
Locative धर्मप्रदीपे dharmapradīpe
धर्मप्रदीपयोः dharmapradīpayoḥ
धर्मप्रदीपेषु dharmapradīpeṣu