| Singular | Dual | Plural |
Nominativo |
धर्मप्रदीपः
dharmapradīpaḥ
|
धर्मप्रदीपौ
dharmapradīpau
|
धर्मप्रदीपाः
dharmapradīpāḥ
|
Vocativo |
धर्मप्रदीप
dharmapradīpa
|
धर्मप्रदीपौ
dharmapradīpau
|
धर्मप्रदीपाः
dharmapradīpāḥ
|
Acusativo |
धर्मप्रदीपम्
dharmapradīpam
|
धर्मप्रदीपौ
dharmapradīpau
|
धर्मप्रदीपान्
dharmapradīpān
|
Instrumental |
धर्मप्रदीपेन
dharmapradīpena
|
धर्मप्रदीपाभ्याम्
dharmapradīpābhyām
|
धर्मप्रदीपैः
dharmapradīpaiḥ
|
Dativo |
धर्मप्रदीपाय
dharmapradīpāya
|
धर्मप्रदीपाभ्याम्
dharmapradīpābhyām
|
धर्मप्रदीपेभ्यः
dharmapradīpebhyaḥ
|
Ablativo |
धर्मप्रदीपात्
dharmapradīpāt
|
धर्मप्रदीपाभ्याम्
dharmapradīpābhyām
|
धर्मप्रदीपेभ्यः
dharmapradīpebhyaḥ
|
Genitivo |
धर्मप्रदीपस्य
dharmapradīpasya
|
धर्मप्रदीपयोः
dharmapradīpayoḥ
|
धर्मप्रदीपानाम्
dharmapradīpānām
|
Locativo |
धर्मप्रदीपे
dharmapradīpe
|
धर्मप्रदीपयोः
dharmapradīpayoḥ
|
धर्मप्रदीपेषु
dharmapradīpeṣu
|