Sanskrit tools

Sanskrit declension


Declension of धर्मप्रदीपव्याख्यान dharmapradīpavyākhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मप्रदीपव्याख्यानम् dharmapradīpavyākhyānam
धर्मप्रदीपव्याख्याने dharmapradīpavyākhyāne
धर्मप्रदीपव्याख्यानानि dharmapradīpavyākhyānāni
Vocative धर्मप्रदीपव्याख्यान dharmapradīpavyākhyāna
धर्मप्रदीपव्याख्याने dharmapradīpavyākhyāne
धर्मप्रदीपव्याख्यानानि dharmapradīpavyākhyānāni
Accusative धर्मप्रदीपव्याख्यानम् dharmapradīpavyākhyānam
धर्मप्रदीपव्याख्याने dharmapradīpavyākhyāne
धर्मप्रदीपव्याख्यानानि dharmapradīpavyākhyānāni
Instrumental धर्मप्रदीपव्याख्यानेन dharmapradīpavyākhyānena
धर्मप्रदीपव्याख्यानाभ्याम् dharmapradīpavyākhyānābhyām
धर्मप्रदीपव्याख्यानैः dharmapradīpavyākhyānaiḥ
Dative धर्मप्रदीपव्याख्यानाय dharmapradīpavyākhyānāya
धर्मप्रदीपव्याख्यानाभ्याम् dharmapradīpavyākhyānābhyām
धर्मप्रदीपव्याख्यानेभ्यः dharmapradīpavyākhyānebhyaḥ
Ablative धर्मप्रदीपव्याख्यानात् dharmapradīpavyākhyānāt
धर्मप्रदीपव्याख्यानाभ्याम् dharmapradīpavyākhyānābhyām
धर्मप्रदीपव्याख्यानेभ्यः dharmapradīpavyākhyānebhyaḥ
Genitive धर्मप्रदीपव्याख्यानस्य dharmapradīpavyākhyānasya
धर्मप्रदीपव्याख्यानयोः dharmapradīpavyākhyānayoḥ
धर्मप्रदीपव्याख्यानानाम् dharmapradīpavyākhyānānām
Locative धर्मप्रदीपव्याख्याने dharmapradīpavyākhyāne
धर्मप्रदीपव्याख्यानयोः dharmapradīpavyākhyānayoḥ
धर्मप्रदीपव्याख्यानेषु dharmapradīpavyākhyāneṣu