| Singular | Dual | Plural |
Nominativo |
धर्मप्रदीपव्याख्यानम्
dharmapradīpavyākhyānam
|
धर्मप्रदीपव्याख्याने
dharmapradīpavyākhyāne
|
धर्मप्रदीपव्याख्यानानि
dharmapradīpavyākhyānāni
|
Vocativo |
धर्मप्रदीपव्याख्यान
dharmapradīpavyākhyāna
|
धर्मप्रदीपव्याख्याने
dharmapradīpavyākhyāne
|
धर्मप्रदीपव्याख्यानानि
dharmapradīpavyākhyānāni
|
Acusativo |
धर्मप्रदीपव्याख्यानम्
dharmapradīpavyākhyānam
|
धर्मप्रदीपव्याख्याने
dharmapradīpavyākhyāne
|
धर्मप्रदीपव्याख्यानानि
dharmapradīpavyākhyānāni
|
Instrumental |
धर्मप्रदीपव्याख्यानेन
dharmapradīpavyākhyānena
|
धर्मप्रदीपव्याख्यानाभ्याम्
dharmapradīpavyākhyānābhyām
|
धर्मप्रदीपव्याख्यानैः
dharmapradīpavyākhyānaiḥ
|
Dativo |
धर्मप्रदीपव्याख्यानाय
dharmapradīpavyākhyānāya
|
धर्मप्रदीपव्याख्यानाभ्याम्
dharmapradīpavyākhyānābhyām
|
धर्मप्रदीपव्याख्यानेभ्यः
dharmapradīpavyākhyānebhyaḥ
|
Ablativo |
धर्मप्रदीपव्याख्यानात्
dharmapradīpavyākhyānāt
|
धर्मप्रदीपव्याख्यानाभ्याम्
dharmapradīpavyākhyānābhyām
|
धर्मप्रदीपव्याख्यानेभ्यः
dharmapradīpavyākhyānebhyaḥ
|
Genitivo |
धर्मप्रदीपव्याख्यानस्य
dharmapradīpavyākhyānasya
|
धर्मप्रदीपव्याख्यानयोः
dharmapradīpavyākhyānayoḥ
|
धर्मप्रदीपव्याख्यानानाम्
dharmapradīpavyākhyānānām
|
Locativo |
धर्मप्रदीपव्याख्याने
dharmapradīpavyākhyāne
|
धर्मप्रदीपव्याख्यानयोः
dharmapradīpavyākhyānayoḥ
|
धर्मप्रदीपव्याख्यानेषु
dharmapradīpavyākhyāneṣu
|