Sanskrit tools

Sanskrit declension


Declension of धर्मप्रमाणपरिच्छेद dharmapramāṇapariccheda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मप्रमाणपरिच्छेदः dharmapramāṇaparicchedaḥ
धर्मप्रमाणपरिच्छेदौ dharmapramāṇaparicchedau
धर्मप्रमाणपरिच्छेदाः dharmapramāṇaparicchedāḥ
Vocative धर्मप्रमाणपरिच्छेद dharmapramāṇapariccheda
धर्मप्रमाणपरिच्छेदौ dharmapramāṇaparicchedau
धर्मप्रमाणपरिच्छेदाः dharmapramāṇaparicchedāḥ
Accusative धर्मप्रमाणपरिच्छेदम् dharmapramāṇaparicchedam
धर्मप्रमाणपरिच्छेदौ dharmapramāṇaparicchedau
धर्मप्रमाणपरिच्छेदान् dharmapramāṇaparicchedān
Instrumental धर्मप्रमाणपरिच्छेदेन dharmapramāṇaparicchedena
धर्मप्रमाणपरिच्छेदाभ्याम् dharmapramāṇaparicchedābhyām
धर्मप्रमाणपरिच्छेदैः dharmapramāṇaparicchedaiḥ
Dative धर्मप्रमाणपरिच्छेदाय dharmapramāṇaparicchedāya
धर्मप्रमाणपरिच्छेदाभ्याम् dharmapramāṇaparicchedābhyām
धर्मप्रमाणपरिच्छेदेभ्यः dharmapramāṇaparicchedebhyaḥ
Ablative धर्मप्रमाणपरिच्छेदात् dharmapramāṇaparicchedāt
धर्मप्रमाणपरिच्छेदाभ्याम् dharmapramāṇaparicchedābhyām
धर्मप्रमाणपरिच्छेदेभ्यः dharmapramāṇaparicchedebhyaḥ
Genitive धर्मप्रमाणपरिच्छेदस्य dharmapramāṇaparicchedasya
धर्मप्रमाणपरिच्छेदयोः dharmapramāṇaparicchedayoḥ
धर्मप्रमाणपरिच्छेदानाम् dharmapramāṇaparicchedānām
Locative धर्मप्रमाणपरिच्छेदे dharmapramāṇaparicchede
धर्मप्रमाणपरिच्छेदयोः dharmapramāṇaparicchedayoḥ
धर्मप्रमाणपरिच्छेदेषु dharmapramāṇaparicchedeṣu