| Singular | Dual | Plural |
Nominativo |
धर्मप्रमाणपरिच्छेदः
dharmapramāṇaparicchedaḥ
|
धर्मप्रमाणपरिच्छेदौ
dharmapramāṇaparicchedau
|
धर्मप्रमाणपरिच्छेदाः
dharmapramāṇaparicchedāḥ
|
Vocativo |
धर्मप्रमाणपरिच्छेद
dharmapramāṇapariccheda
|
धर्मप्रमाणपरिच्छेदौ
dharmapramāṇaparicchedau
|
धर्मप्रमाणपरिच्छेदाः
dharmapramāṇaparicchedāḥ
|
Acusativo |
धर्मप्रमाणपरिच्छेदम्
dharmapramāṇaparicchedam
|
धर्मप्रमाणपरिच्छेदौ
dharmapramāṇaparicchedau
|
धर्मप्रमाणपरिच्छेदान्
dharmapramāṇaparicchedān
|
Instrumental |
धर्मप्रमाणपरिच्छेदेन
dharmapramāṇaparicchedena
|
धर्मप्रमाणपरिच्छेदाभ्याम्
dharmapramāṇaparicchedābhyām
|
धर्मप्रमाणपरिच्छेदैः
dharmapramāṇaparicchedaiḥ
|
Dativo |
धर्मप्रमाणपरिच्छेदाय
dharmapramāṇaparicchedāya
|
धर्मप्रमाणपरिच्छेदाभ्याम्
dharmapramāṇaparicchedābhyām
|
धर्मप्रमाणपरिच्छेदेभ्यः
dharmapramāṇaparicchedebhyaḥ
|
Ablativo |
धर्मप्रमाणपरिच्छेदात्
dharmapramāṇaparicchedāt
|
धर्मप्रमाणपरिच्छेदाभ्याम्
dharmapramāṇaparicchedābhyām
|
धर्मप्रमाणपरिच्छेदेभ्यः
dharmapramāṇaparicchedebhyaḥ
|
Genitivo |
धर्मप्रमाणपरिच्छेदस्य
dharmapramāṇaparicchedasya
|
धर्मप्रमाणपरिच्छेदयोः
dharmapramāṇaparicchedayoḥ
|
धर्मप्रमाणपरिच्छेदानाम्
dharmapramāṇaparicchedānām
|
Locativo |
धर्मप्रमाणपरिच्छेदे
dharmapramāṇaparicchede
|
धर्मप्रमाणपरिच्छेदयोः
dharmapramāṇaparicchedayoḥ
|
धर्मप्रमाणपरिच्छेदेषु
dharmapramāṇaparicchedeṣu
|