Sanskrit tools

Sanskrit declension


Declension of धर्मप्रवचन dharmapravacana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मप्रवचनम् dharmapravacanam
धर्मप्रवचने dharmapravacane
धर्मप्रवचनानि dharmapravacanāni
Vocative धर्मप्रवचन dharmapravacana
धर्मप्रवचने dharmapravacane
धर्मप्रवचनानि dharmapravacanāni
Accusative धर्मप्रवचनम् dharmapravacanam
धर्मप्रवचने dharmapravacane
धर्मप्रवचनानि dharmapravacanāni
Instrumental धर्मप्रवचनेन dharmapravacanena
धर्मप्रवचनाभ्याम् dharmapravacanābhyām
धर्मप्रवचनैः dharmapravacanaiḥ
Dative धर्मप्रवचनाय dharmapravacanāya
धर्मप्रवचनाभ्याम् dharmapravacanābhyām
धर्मप्रवचनेभ्यः dharmapravacanebhyaḥ
Ablative धर्मप्रवचनात् dharmapravacanāt
धर्मप्रवचनाभ्याम् dharmapravacanābhyām
धर्मप्रवचनेभ्यः dharmapravacanebhyaḥ
Genitive धर्मप्रवचनस्य dharmapravacanasya
धर्मप्रवचनयोः dharmapravacanayoḥ
धर्मप्रवचनानाम् dharmapravacanānām
Locative धर्मप्रवचने dharmapravacane
धर्मप्रवचनयोः dharmapravacanayoḥ
धर्मप्रवचनेषु dharmapravacaneṣu