| Singular | Dual | Plural |
Nominativo |
धर्मप्रवचनम्
dharmapravacanam
|
धर्मप्रवचने
dharmapravacane
|
धर्मप्रवचनानि
dharmapravacanāni
|
Vocativo |
धर्मप्रवचन
dharmapravacana
|
धर्मप्रवचने
dharmapravacane
|
धर्मप्रवचनानि
dharmapravacanāni
|
Acusativo |
धर्मप्रवचनम्
dharmapravacanam
|
धर्मप्रवचने
dharmapravacane
|
धर्मप्रवचनानि
dharmapravacanāni
|
Instrumental |
धर्मप्रवचनेन
dharmapravacanena
|
धर्मप्रवचनाभ्याम्
dharmapravacanābhyām
|
धर्मप्रवचनैः
dharmapravacanaiḥ
|
Dativo |
धर्मप्रवचनाय
dharmapravacanāya
|
धर्मप्रवचनाभ्याम्
dharmapravacanābhyām
|
धर्मप्रवचनेभ्यः
dharmapravacanebhyaḥ
|
Ablativo |
धर्मप्रवचनात्
dharmapravacanāt
|
धर्मप्रवचनाभ्याम्
dharmapravacanābhyām
|
धर्मप्रवचनेभ्यः
dharmapravacanebhyaḥ
|
Genitivo |
धर्मप्रवचनस्य
dharmapravacanasya
|
धर्मप्रवचनयोः
dharmapravacanayoḥ
|
धर्मप्रवचनानाम्
dharmapravacanānām
|
Locativo |
धर्मप्रवचने
dharmapravacane
|
धर्मप्रवचनयोः
dharmapravacanayoḥ
|
धर्मप्रवचनेषु
dharmapravacaneṣu
|