Sanskrit tools

Sanskrit declension


Declension of धर्मभागिन् dharmabhāgin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धर्मभागी dharmabhāgī
धर्मभागिणौ dharmabhāgiṇau
धर्मभागिणः dharmabhāgiṇaḥ
Vocative धर्मभागिन् dharmabhāgin
धर्मभागिणौ dharmabhāgiṇau
धर्मभागिणः dharmabhāgiṇaḥ
Accusative धर्मभागिणम् dharmabhāgiṇam
धर्मभागिणौ dharmabhāgiṇau
धर्मभागिणः dharmabhāgiṇaḥ
Instrumental धर्मभागिणा dharmabhāgiṇā
धर्मभागिभ्याम् dharmabhāgibhyām
धर्मभागिभिः dharmabhāgibhiḥ
Dative धर्मभागिणे dharmabhāgiṇe
धर्मभागिभ्याम् dharmabhāgibhyām
धर्मभागिभ्यः dharmabhāgibhyaḥ
Ablative धर्मभागिणः dharmabhāgiṇaḥ
धर्मभागिभ्याम् dharmabhāgibhyām
धर्मभागिभ्यः dharmabhāgibhyaḥ
Genitive धर्मभागिणः dharmabhāgiṇaḥ
धर्मभागिणोः dharmabhāgiṇoḥ
धर्मभागिणम् dharmabhāgiṇam
Locative धर्मभागिणि dharmabhāgiṇi
धर्मभागिणोः dharmabhāgiṇoḥ
धर्मभागिषु dharmabhāgiṣu