| Singular | Dual | Plural |
Nominativo |
धर्मभागी
dharmabhāgī
|
धर्मभागिणौ
dharmabhāgiṇau
|
धर्मभागिणः
dharmabhāgiṇaḥ
|
Vocativo |
धर्मभागिन्
dharmabhāgin
|
धर्मभागिणौ
dharmabhāgiṇau
|
धर्मभागिणः
dharmabhāgiṇaḥ
|
Acusativo |
धर्मभागिणम्
dharmabhāgiṇam
|
धर्मभागिणौ
dharmabhāgiṇau
|
धर्मभागिणः
dharmabhāgiṇaḥ
|
Instrumental |
धर्मभागिणा
dharmabhāgiṇā
|
धर्मभागिभ्याम्
dharmabhāgibhyām
|
धर्मभागिभिः
dharmabhāgibhiḥ
|
Dativo |
धर्मभागिणे
dharmabhāgiṇe
|
धर्मभागिभ्याम्
dharmabhāgibhyām
|
धर्मभागिभ्यः
dharmabhāgibhyaḥ
|
Ablativo |
धर्मभागिणः
dharmabhāgiṇaḥ
|
धर्मभागिभ्याम्
dharmabhāgibhyām
|
धर्मभागिभ्यः
dharmabhāgibhyaḥ
|
Genitivo |
धर्मभागिणः
dharmabhāgiṇaḥ
|
धर्मभागिणोः
dharmabhāgiṇoḥ
|
धर्मभागिणम्
dharmabhāgiṇam
|
Locativo |
धर्मभागिणि
dharmabhāgiṇi
|
धर्मभागिणोः
dharmabhāgiṇoḥ
|
धर्मभागिषु
dharmabhāgiṣu
|