Sanskrit tools

Sanskrit declension


Declension of धर्मभिक्षुक dharmabhikṣuka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मभिक्षुकः dharmabhikṣukaḥ
धर्मभिक्षुकौ dharmabhikṣukau
धर्मभिक्षुकाः dharmabhikṣukāḥ
Vocative धर्मभिक्षुक dharmabhikṣuka
धर्मभिक्षुकौ dharmabhikṣukau
धर्मभिक्षुकाः dharmabhikṣukāḥ
Accusative धर्मभिक्षुकम् dharmabhikṣukam
धर्मभिक्षुकौ dharmabhikṣukau
धर्मभिक्षुकान् dharmabhikṣukān
Instrumental धर्मभिक्षुकेण dharmabhikṣukeṇa
धर्मभिक्षुकाभ्याम् dharmabhikṣukābhyām
धर्मभिक्षुकैः dharmabhikṣukaiḥ
Dative धर्मभिक्षुकाय dharmabhikṣukāya
धर्मभिक्षुकाभ्याम् dharmabhikṣukābhyām
धर्मभिक्षुकेभ्यः dharmabhikṣukebhyaḥ
Ablative धर्मभिक्षुकात् dharmabhikṣukāt
धर्मभिक्षुकाभ्याम् dharmabhikṣukābhyām
धर्मभिक्षुकेभ्यः dharmabhikṣukebhyaḥ
Genitive धर्मभिक्षुकस्य dharmabhikṣukasya
धर्मभिक्षुकयोः dharmabhikṣukayoḥ
धर्मभिक्षुकाणाम् dharmabhikṣukāṇām
Locative धर्मभिक्षुके dharmabhikṣuke
धर्मभिक्षुकयोः dharmabhikṣukayoḥ
धर्मभिक्षुकेषु dharmabhikṣukeṣu