| Singular | Dual | Plural |
Nominativo |
धर्मभिक्षुकः
dharmabhikṣukaḥ
|
धर्मभिक्षुकौ
dharmabhikṣukau
|
धर्मभिक्षुकाः
dharmabhikṣukāḥ
|
Vocativo |
धर्मभिक्षुक
dharmabhikṣuka
|
धर्मभिक्षुकौ
dharmabhikṣukau
|
धर्मभिक्षुकाः
dharmabhikṣukāḥ
|
Acusativo |
धर्मभिक्षुकम्
dharmabhikṣukam
|
धर्मभिक्षुकौ
dharmabhikṣukau
|
धर्मभिक्षुकान्
dharmabhikṣukān
|
Instrumental |
धर्मभिक्षुकेण
dharmabhikṣukeṇa
|
धर्मभिक्षुकाभ्याम्
dharmabhikṣukābhyām
|
धर्मभिक्षुकैः
dharmabhikṣukaiḥ
|
Dativo |
धर्मभिक्षुकाय
dharmabhikṣukāya
|
धर्मभिक्षुकाभ्याम्
dharmabhikṣukābhyām
|
धर्मभिक्षुकेभ्यः
dharmabhikṣukebhyaḥ
|
Ablativo |
धर्मभिक्षुकात्
dharmabhikṣukāt
|
धर्मभिक्षुकाभ्याम्
dharmabhikṣukābhyām
|
धर्मभिक्षुकेभ्यः
dharmabhikṣukebhyaḥ
|
Genitivo |
धर्मभिक्षुकस्य
dharmabhikṣukasya
|
धर्मभिक्षुकयोः
dharmabhikṣukayoḥ
|
धर्मभिक्षुकाणाम्
dharmabhikṣukāṇām
|
Locativo |
धर्मभिक्षुके
dharmabhikṣuke
|
धर्मभिक्षुकयोः
dharmabhikṣukayoḥ
|
धर्मभिक्षुकेषु
dharmabhikṣukeṣu
|