Sanskrit tools

Sanskrit declension


Declension of धर्मभृत dharmabhṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मभृतः dharmabhṛtaḥ
धर्मभृतौ dharmabhṛtau
धर्मभृताः dharmabhṛtāḥ
Vocative धर्मभृत dharmabhṛta
धर्मभृतौ dharmabhṛtau
धर्मभृताः dharmabhṛtāḥ
Accusative धर्मभृतम् dharmabhṛtam
धर्मभृतौ dharmabhṛtau
धर्मभृतान् dharmabhṛtān
Instrumental धर्मभृतेन dharmabhṛtena
धर्मभृताभ्याम् dharmabhṛtābhyām
धर्मभृतैः dharmabhṛtaiḥ
Dative धर्मभृताय dharmabhṛtāya
धर्मभृताभ्याम् dharmabhṛtābhyām
धर्मभृतेभ्यः dharmabhṛtebhyaḥ
Ablative धर्मभृतात् dharmabhṛtāt
धर्मभृताभ्याम् dharmabhṛtābhyām
धर्मभृतेभ्यः dharmabhṛtebhyaḥ
Genitive धर्मभृतस्य dharmabhṛtasya
धर्मभृतयोः dharmabhṛtayoḥ
धर्मभृतानाम् dharmabhṛtānām
Locative धर्मभृते dharmabhṛte
धर्मभृतयोः dharmabhṛtayoḥ
धर्मभृतेषु dharmabhṛteṣu