| Singular | Dual | Plural |
Nominative |
धर्मभृतः
dharmabhṛtaḥ
|
धर्मभृतौ
dharmabhṛtau
|
धर्मभृताः
dharmabhṛtāḥ
|
Vocative |
धर्मभृत
dharmabhṛta
|
धर्मभृतौ
dharmabhṛtau
|
धर्मभृताः
dharmabhṛtāḥ
|
Accusative |
धर्मभृतम्
dharmabhṛtam
|
धर्मभृतौ
dharmabhṛtau
|
धर्मभृतान्
dharmabhṛtān
|
Instrumental |
धर्मभृतेन
dharmabhṛtena
|
धर्मभृताभ्याम्
dharmabhṛtābhyām
|
धर्मभृतैः
dharmabhṛtaiḥ
|
Dative |
धर्मभृताय
dharmabhṛtāya
|
धर्मभृताभ्याम्
dharmabhṛtābhyām
|
धर्मभृतेभ्यः
dharmabhṛtebhyaḥ
|
Ablative |
धर्मभृतात्
dharmabhṛtāt
|
धर्मभृताभ्याम्
dharmabhṛtābhyām
|
धर्मभृतेभ्यः
dharmabhṛtebhyaḥ
|
Genitive |
धर्मभृतस्य
dharmabhṛtasya
|
धर्मभृतयोः
dharmabhṛtayoḥ
|
धर्मभृतानाम्
dharmabhṛtānām
|
Locative |
धर्मभृते
dharmabhṛte
|
धर्मभृतयोः
dharmabhṛtayoḥ
|
धर्मभृतेषु
dharmabhṛteṣu
|