| Singular | Dual | Plural |
Nominativo |
धर्मभृतः
dharmabhṛtaḥ
|
धर्मभृतौ
dharmabhṛtau
|
धर्मभृताः
dharmabhṛtāḥ
|
Vocativo |
धर्मभृत
dharmabhṛta
|
धर्मभृतौ
dharmabhṛtau
|
धर्मभृताः
dharmabhṛtāḥ
|
Acusativo |
धर्मभृतम्
dharmabhṛtam
|
धर्मभृतौ
dharmabhṛtau
|
धर्मभृतान्
dharmabhṛtān
|
Instrumental |
धर्मभृतेन
dharmabhṛtena
|
धर्मभृताभ्याम्
dharmabhṛtābhyām
|
धर्मभृतैः
dharmabhṛtaiḥ
|
Dativo |
धर्मभृताय
dharmabhṛtāya
|
धर्मभृताभ्याम्
dharmabhṛtābhyām
|
धर्मभृतेभ्यः
dharmabhṛtebhyaḥ
|
Ablativo |
धर्मभृतात्
dharmabhṛtāt
|
धर्मभृताभ्याम्
dharmabhṛtābhyām
|
धर्मभृतेभ्यः
dharmabhṛtebhyaḥ
|
Genitivo |
धर्मभृतस्य
dharmabhṛtasya
|
धर्मभृतयोः
dharmabhṛtayoḥ
|
धर्मभृतानाम्
dharmabhṛtānām
|
Locativo |
धर्मभृते
dharmabhṛte
|
धर्मभृतयोः
dharmabhṛtayoḥ
|
धर्मभृतेषु
dharmabhṛteṣu
|