Sanskrit tools

Sanskrit declension


Declension of धर्मभ्रातृ dharmabhrātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative धर्मभ्राता dharmabhrātā
धर्मभ्रातरौ dharmabhrātarau
धर्मभ्रातरः dharmabhrātaraḥ
Vocative धर्मभ्रातः dharmabhrātaḥ
धर्मभ्रातरौ dharmabhrātarau
धर्मभ्रातरः dharmabhrātaraḥ
Accusative धर्मभ्रातरम् dharmabhrātaram
धर्मभ्रातरौ dharmabhrātarau
धर्मभ्रातॄन् dharmabhrātṝn
Instrumental धर्मभ्रात्रा dharmabhrātrā
धर्मभ्रातृभ्याम् dharmabhrātṛbhyām
धर्मभ्रातृभिः dharmabhrātṛbhiḥ
Dative धर्मभ्रात्रे dharmabhrātre
धर्मभ्रातृभ्याम् dharmabhrātṛbhyām
धर्मभ्रातृभ्यः dharmabhrātṛbhyaḥ
Ablative धर्मभ्रातुः dharmabhrātuḥ
धर्मभ्रातृभ्याम् dharmabhrātṛbhyām
धर्मभ्रातृभ्यः dharmabhrātṛbhyaḥ
Genitive धर्मभ्रातुः dharmabhrātuḥ
धर्मभ्रात्रोः dharmabhrātroḥ
धर्मभ्रातॄणाम् dharmabhrātṝṇām
Locative धर्मभ्रातरि dharmabhrātari
धर्मभ्रात्रोः dharmabhrātroḥ
धर्मभ्रातृषु dharmabhrātṛṣu