| Singular | Dual | Plural |
Nominativo |
धर्मभ्राता
dharmabhrātā
|
धर्मभ्रातरौ
dharmabhrātarau
|
धर्मभ्रातरः
dharmabhrātaraḥ
|
Vocativo |
धर्मभ्रातः
dharmabhrātaḥ
|
धर्मभ्रातरौ
dharmabhrātarau
|
धर्मभ्रातरः
dharmabhrātaraḥ
|
Acusativo |
धर्मभ्रातरम्
dharmabhrātaram
|
धर्मभ्रातरौ
dharmabhrātarau
|
धर्मभ्रातॄन्
dharmabhrātṝn
|
Instrumental |
धर्मभ्रात्रा
dharmabhrātrā
|
धर्मभ्रातृभ्याम्
dharmabhrātṛbhyām
|
धर्मभ्रातृभिः
dharmabhrātṛbhiḥ
|
Dativo |
धर्मभ्रात्रे
dharmabhrātre
|
धर्मभ्रातृभ्याम्
dharmabhrātṛbhyām
|
धर्मभ्रातृभ्यः
dharmabhrātṛbhyaḥ
|
Ablativo |
धर्मभ्रातुः
dharmabhrātuḥ
|
धर्मभ्रातृभ्याम्
dharmabhrātṛbhyām
|
धर्मभ्रातृभ्यः
dharmabhrātṛbhyaḥ
|
Genitivo |
धर्मभ्रातुः
dharmabhrātuḥ
|
धर्मभ्रात्रोः
dharmabhrātroḥ
|
धर्मभ्रातॄणाम्
dharmabhrātṝṇām
|
Locativo |
धर्मभ्रातरि
dharmabhrātari
|
धर्मभ्रात्रोः
dharmabhrātroḥ
|
धर्मभ्रातृषु
dharmabhrātṛṣu
|