Sanskrit tools

Sanskrit declension


Declension of धर्ममतिविनन्दितराग dharmamativinanditarāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्ममतिविनन्दितरागः dharmamativinanditarāgaḥ
धर्ममतिविनन्दितरागौ dharmamativinanditarāgau
धर्ममतिविनन्दितरागाः dharmamativinanditarāgāḥ
Vocative धर्ममतिविनन्दितराग dharmamativinanditarāga
धर्ममतिविनन्दितरागौ dharmamativinanditarāgau
धर्ममतिविनन्दितरागाः dharmamativinanditarāgāḥ
Accusative धर्ममतिविनन्दितरागम् dharmamativinanditarāgam
धर्ममतिविनन्दितरागौ dharmamativinanditarāgau
धर्ममतिविनन्दितरागान् dharmamativinanditarāgān
Instrumental धर्ममतिविनन्दितरागेण dharmamativinanditarāgeṇa
धर्ममतिविनन्दितरागाभ्याम् dharmamativinanditarāgābhyām
धर्ममतिविनन्दितरागैः dharmamativinanditarāgaiḥ
Dative धर्ममतिविनन्दितरागाय dharmamativinanditarāgāya
धर्ममतिविनन्दितरागाभ्याम् dharmamativinanditarāgābhyām
धर्ममतिविनन्दितरागेभ्यः dharmamativinanditarāgebhyaḥ
Ablative धर्ममतिविनन्दितरागात् dharmamativinanditarāgāt
धर्ममतिविनन्दितरागाभ्याम् dharmamativinanditarāgābhyām
धर्ममतिविनन्दितरागेभ्यः dharmamativinanditarāgebhyaḥ
Genitive धर्ममतिविनन्दितरागस्य dharmamativinanditarāgasya
धर्ममतिविनन्दितरागयोः dharmamativinanditarāgayoḥ
धर्ममतिविनन्दितरागाणाम् dharmamativinanditarāgāṇām
Locative धर्ममतिविनन्दितरागे dharmamativinanditarāge
धर्ममतिविनन्दितरागयोः dharmamativinanditarāgayoḥ
धर्ममतिविनन्दितरागेषु dharmamativinanditarāgeṣu