| Singular | Dual | Plural |
Nominative |
धर्ममतिविनन्दितरागः
dharmamativinanditarāgaḥ
|
धर्ममतिविनन्दितरागौ
dharmamativinanditarāgau
|
धर्ममतिविनन्दितरागाः
dharmamativinanditarāgāḥ
|
Vocative |
धर्ममतिविनन्दितराग
dharmamativinanditarāga
|
धर्ममतिविनन्दितरागौ
dharmamativinanditarāgau
|
धर्ममतिविनन्दितरागाः
dharmamativinanditarāgāḥ
|
Accusative |
धर्ममतिविनन्दितरागम्
dharmamativinanditarāgam
|
धर्ममतिविनन्दितरागौ
dharmamativinanditarāgau
|
धर्ममतिविनन्दितरागान्
dharmamativinanditarāgān
|
Instrumental |
धर्ममतिविनन्दितरागेण
dharmamativinanditarāgeṇa
|
धर्ममतिविनन्दितरागाभ्याम्
dharmamativinanditarāgābhyām
|
धर्ममतिविनन्दितरागैः
dharmamativinanditarāgaiḥ
|
Dative |
धर्ममतिविनन्दितरागाय
dharmamativinanditarāgāya
|
धर्ममतिविनन्दितरागाभ्याम्
dharmamativinanditarāgābhyām
|
धर्ममतिविनन्दितरागेभ्यः
dharmamativinanditarāgebhyaḥ
|
Ablative |
धर्ममतिविनन्दितरागात्
dharmamativinanditarāgāt
|
धर्ममतिविनन्दितरागाभ्याम्
dharmamativinanditarāgābhyām
|
धर्ममतिविनन्दितरागेभ्यः
dharmamativinanditarāgebhyaḥ
|
Genitive |
धर्ममतिविनन्दितरागस्य
dharmamativinanditarāgasya
|
धर्ममतिविनन्दितरागयोः
dharmamativinanditarāgayoḥ
|
धर्ममतिविनन्दितरागाणाम्
dharmamativinanditarāgāṇām
|
Locative |
धर्ममतिविनन्दितरागे
dharmamativinanditarāge
|
धर्ममतिविनन्दितरागयोः
dharmamativinanditarāgayoḥ
|
धर्ममतिविनन्दितरागेषु
dharmamativinanditarāgeṣu
|