Herramientas de sánscrito

Declinación del sánscrito


Declinación de धर्ममतिविनन्दितराग dharmamativinanditarāga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धर्ममतिविनन्दितरागः dharmamativinanditarāgaḥ
धर्ममतिविनन्दितरागौ dharmamativinanditarāgau
धर्ममतिविनन्दितरागाः dharmamativinanditarāgāḥ
Vocativo धर्ममतिविनन्दितराग dharmamativinanditarāga
धर्ममतिविनन्दितरागौ dharmamativinanditarāgau
धर्ममतिविनन्दितरागाः dharmamativinanditarāgāḥ
Acusativo धर्ममतिविनन्दितरागम् dharmamativinanditarāgam
धर्ममतिविनन्दितरागौ dharmamativinanditarāgau
धर्ममतिविनन्दितरागान् dharmamativinanditarāgān
Instrumental धर्ममतिविनन्दितरागेण dharmamativinanditarāgeṇa
धर्ममतिविनन्दितरागाभ्याम् dharmamativinanditarāgābhyām
धर्ममतिविनन्दितरागैः dharmamativinanditarāgaiḥ
Dativo धर्ममतिविनन्दितरागाय dharmamativinanditarāgāya
धर्ममतिविनन्दितरागाभ्याम् dharmamativinanditarāgābhyām
धर्ममतिविनन्दितरागेभ्यः dharmamativinanditarāgebhyaḥ
Ablativo धर्ममतिविनन्दितरागात् dharmamativinanditarāgāt
धर्ममतिविनन्दितरागाभ्याम् dharmamativinanditarāgābhyām
धर्ममतिविनन्दितरागेभ्यः dharmamativinanditarāgebhyaḥ
Genitivo धर्ममतिविनन्दितरागस्य dharmamativinanditarāgasya
धर्ममतिविनन्दितरागयोः dharmamativinanditarāgayoḥ
धर्ममतिविनन्दितरागाणाम् dharmamativinanditarāgāṇām
Locativo धर्ममतिविनन्दितरागे dharmamativinanditarāge
धर्ममतिविनन्दितरागयोः dharmamativinanditarāgayoḥ
धर्ममतिविनन्दितरागेषु dharmamativinanditarāgeṣu