| Singular | Dual | Plural |
Nominative |
धर्ममत्सरम्
dharmamatsaram
|
धर्ममत्सरे
dharmamatsare
|
धर्ममत्सराणि
dharmamatsarāṇi
|
Vocative |
धर्ममत्सर
dharmamatsara
|
धर्ममत्सरे
dharmamatsare
|
धर्ममत्सराणि
dharmamatsarāṇi
|
Accusative |
धर्ममत्सरम्
dharmamatsaram
|
धर्ममत्सरे
dharmamatsare
|
धर्ममत्सराणि
dharmamatsarāṇi
|
Instrumental |
धर्ममत्सरेण
dharmamatsareṇa
|
धर्ममत्सराभ्याम्
dharmamatsarābhyām
|
धर्ममत्सरैः
dharmamatsaraiḥ
|
Dative |
धर्ममत्सराय
dharmamatsarāya
|
धर्ममत्सराभ्याम्
dharmamatsarābhyām
|
धर्ममत्सरेभ्यः
dharmamatsarebhyaḥ
|
Ablative |
धर्ममत्सरात्
dharmamatsarāt
|
धर्ममत्सराभ्याम्
dharmamatsarābhyām
|
धर्ममत्सरेभ्यः
dharmamatsarebhyaḥ
|
Genitive |
धर्ममत्सरस्य
dharmamatsarasya
|
धर्ममत्सरयोः
dharmamatsarayoḥ
|
धर्ममत्सराणाम्
dharmamatsarāṇām
|
Locative |
धर्ममत्सरे
dharmamatsare
|
धर्ममत्सरयोः
dharmamatsarayoḥ
|
धर्ममत्सरेषु
dharmamatsareṣu
|