Sanskrit tools

Sanskrit declension


Declension of धर्ममत्सर dharmamatsara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्ममत्सरम् dharmamatsaram
धर्ममत्सरे dharmamatsare
धर्ममत्सराणि dharmamatsarāṇi
Vocative धर्ममत्सर dharmamatsara
धर्ममत्सरे dharmamatsare
धर्ममत्सराणि dharmamatsarāṇi
Accusative धर्ममत्सरम् dharmamatsaram
धर्ममत्सरे dharmamatsare
धर्ममत्सराणि dharmamatsarāṇi
Instrumental धर्ममत्सरेण dharmamatsareṇa
धर्ममत्सराभ्याम् dharmamatsarābhyām
धर्ममत्सरैः dharmamatsaraiḥ
Dative धर्ममत्सराय dharmamatsarāya
धर्ममत्सराभ्याम् dharmamatsarābhyām
धर्ममत्सरेभ्यः dharmamatsarebhyaḥ
Ablative धर्ममत्सरात् dharmamatsarāt
धर्ममत्सराभ्याम् dharmamatsarābhyām
धर्ममत्सरेभ्यः dharmamatsarebhyaḥ
Genitive धर्ममत्सरस्य dharmamatsarasya
धर्ममत्सरयोः dharmamatsarayoḥ
धर्ममत्सराणाम् dharmamatsarāṇām
Locative धर्ममत्सरे dharmamatsare
धर्ममत्सरयोः dharmamatsarayoḥ
धर्ममत्सरेषु dharmamatsareṣu