| Singular | Dual | Plural |
Nominativo |
धर्ममत्सरम्
dharmamatsaram
|
धर्ममत्सरे
dharmamatsare
|
धर्ममत्सराणि
dharmamatsarāṇi
|
Vocativo |
धर्ममत्सर
dharmamatsara
|
धर्ममत्सरे
dharmamatsare
|
धर्ममत्सराणि
dharmamatsarāṇi
|
Acusativo |
धर्ममत्सरम्
dharmamatsaram
|
धर्ममत्सरे
dharmamatsare
|
धर्ममत्सराणि
dharmamatsarāṇi
|
Instrumental |
धर्ममत्सरेण
dharmamatsareṇa
|
धर्ममत्सराभ्याम्
dharmamatsarābhyām
|
धर्ममत्सरैः
dharmamatsaraiḥ
|
Dativo |
धर्ममत्सराय
dharmamatsarāya
|
धर्ममत्सराभ्याम्
dharmamatsarābhyām
|
धर्ममत्सरेभ्यः
dharmamatsarebhyaḥ
|
Ablativo |
धर्ममत्सरात्
dharmamatsarāt
|
धर्ममत्सराभ्याम्
dharmamatsarābhyām
|
धर्ममत्सरेभ्यः
dharmamatsarebhyaḥ
|
Genitivo |
धर्ममत्सरस्य
dharmamatsarasya
|
धर्ममत्सरयोः
dharmamatsarayoḥ
|
धर्ममत्सराणाम्
dharmamatsarāṇām
|
Locativo |
धर्ममत्सरे
dharmamatsare
|
धर्ममत्सरयोः
dharmamatsarayoḥ
|
धर्ममत्सरेषु
dharmamatsareṣu
|