| Singular | Dual | Plural |
Nominative |
धर्ममीमांसा
dharmamīmāṁsā
|
धर्ममीमांसे
dharmamīmāṁse
|
धर्ममीमांसाः
dharmamīmāṁsāḥ
|
Vocative |
धर्ममीमांसे
dharmamīmāṁse
|
धर्ममीमांसे
dharmamīmāṁse
|
धर्ममीमांसाः
dharmamīmāṁsāḥ
|
Accusative |
धर्ममीमांसाम्
dharmamīmāṁsām
|
धर्ममीमांसे
dharmamīmāṁse
|
धर्ममीमांसाः
dharmamīmāṁsāḥ
|
Instrumental |
धर्ममीमांसया
dharmamīmāṁsayā
|
धर्ममीमांसाभ्याम्
dharmamīmāṁsābhyām
|
धर्ममीमांसाभिः
dharmamīmāṁsābhiḥ
|
Dative |
धर्ममीमांसायै
dharmamīmāṁsāyai
|
धर्ममीमांसाभ्याम्
dharmamīmāṁsābhyām
|
धर्ममीमांसाभ्यः
dharmamīmāṁsābhyaḥ
|
Ablative |
धर्ममीमांसायाः
dharmamīmāṁsāyāḥ
|
धर्ममीमांसाभ्याम्
dharmamīmāṁsābhyām
|
धर्ममीमांसाभ्यः
dharmamīmāṁsābhyaḥ
|
Genitive |
धर्ममीमांसायाः
dharmamīmāṁsāyāḥ
|
धर्ममीमांसयोः
dharmamīmāṁsayoḥ
|
धर्ममीमांसानाम्
dharmamīmāṁsānām
|
Locative |
धर्ममीमांसायाम्
dharmamīmāṁsāyām
|
धर्ममीमांसयोः
dharmamīmāṁsayoḥ
|
धर्ममीमांसासु
dharmamīmāṁsāsu
|