Sanskrit tools

Sanskrit declension


Declension of धर्ममीमांसा dharmamīmāṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्ममीमांसा dharmamīmāṁsā
धर्ममीमांसे dharmamīmāṁse
धर्ममीमांसाः dharmamīmāṁsāḥ
Vocative धर्ममीमांसे dharmamīmāṁse
धर्ममीमांसे dharmamīmāṁse
धर्ममीमांसाः dharmamīmāṁsāḥ
Accusative धर्ममीमांसाम् dharmamīmāṁsām
धर्ममीमांसे dharmamīmāṁse
धर्ममीमांसाः dharmamīmāṁsāḥ
Instrumental धर्ममीमांसया dharmamīmāṁsayā
धर्ममीमांसाभ्याम् dharmamīmāṁsābhyām
धर्ममीमांसाभिः dharmamīmāṁsābhiḥ
Dative धर्ममीमांसायै dharmamīmāṁsāyai
धर्ममीमांसाभ्याम् dharmamīmāṁsābhyām
धर्ममीमांसाभ्यः dharmamīmāṁsābhyaḥ
Ablative धर्ममीमांसायाः dharmamīmāṁsāyāḥ
धर्ममीमांसाभ्याम् dharmamīmāṁsābhyām
धर्ममीमांसाभ्यः dharmamīmāṁsābhyaḥ
Genitive धर्ममीमांसायाः dharmamīmāṁsāyāḥ
धर्ममीमांसयोः dharmamīmāṁsayoḥ
धर्ममीमांसानाम् dharmamīmāṁsānām
Locative धर्ममीमांसायाम् dharmamīmāṁsāyām
धर्ममीमांसयोः dharmamīmāṁsayoḥ
धर्ममीमांसासु dharmamīmāṁsāsu