| Singular | Dual | Plural |
Nominativo |
धर्ममीमांसा
dharmamīmāṁsā
|
धर्ममीमांसे
dharmamīmāṁse
|
धर्ममीमांसाः
dharmamīmāṁsāḥ
|
Vocativo |
धर्ममीमांसे
dharmamīmāṁse
|
धर्ममीमांसे
dharmamīmāṁse
|
धर्ममीमांसाः
dharmamīmāṁsāḥ
|
Acusativo |
धर्ममीमांसाम्
dharmamīmāṁsām
|
धर्ममीमांसे
dharmamīmāṁse
|
धर्ममीमांसाः
dharmamīmāṁsāḥ
|
Instrumental |
धर्ममीमांसया
dharmamīmāṁsayā
|
धर्ममीमांसाभ्याम्
dharmamīmāṁsābhyām
|
धर्ममीमांसाभिः
dharmamīmāṁsābhiḥ
|
Dativo |
धर्ममीमांसायै
dharmamīmāṁsāyai
|
धर्ममीमांसाभ्याम्
dharmamīmāṁsābhyām
|
धर्ममीमांसाभ्यः
dharmamīmāṁsābhyaḥ
|
Ablativo |
धर्ममीमांसायाः
dharmamīmāṁsāyāḥ
|
धर्ममीमांसाभ्याम्
dharmamīmāṁsābhyām
|
धर्ममीमांसाभ्यः
dharmamīmāṁsābhyaḥ
|
Genitivo |
धर्ममीमांसायाः
dharmamīmāṁsāyāḥ
|
धर्ममीमांसयोः
dharmamīmāṁsayoḥ
|
धर्ममीमांसानाम्
dharmamīmāṁsānām
|
Locativo |
धर्ममीमांसायाम्
dharmamīmāṁsāyām
|
धर्ममीमांसयोः
dharmamīmāṁsayoḥ
|
धर्ममीमांसासु
dharmamīmāṁsāsu
|