Sanskrit tools

Sanskrit declension


Declension of धर्ममीमांसासंग्रह dharmamīmāṁsāsaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्ममीमांसासंग्रहः dharmamīmāṁsāsaṁgrahaḥ
धर्ममीमांसासंग्रहौ dharmamīmāṁsāsaṁgrahau
धर्ममीमांसासंग्रहाः dharmamīmāṁsāsaṁgrahāḥ
Vocative धर्ममीमांसासंग्रह dharmamīmāṁsāsaṁgraha
धर्ममीमांसासंग्रहौ dharmamīmāṁsāsaṁgrahau
धर्ममीमांसासंग्रहाः dharmamīmāṁsāsaṁgrahāḥ
Accusative धर्ममीमांसासंग्रहम् dharmamīmāṁsāsaṁgraham
धर्ममीमांसासंग्रहौ dharmamīmāṁsāsaṁgrahau
धर्ममीमांसासंग्रहान् dharmamīmāṁsāsaṁgrahān
Instrumental धर्ममीमांसासंग्रहेण dharmamīmāṁsāsaṁgraheṇa
धर्ममीमांसासंग्रहाभ्याम् dharmamīmāṁsāsaṁgrahābhyām
धर्ममीमांसासंग्रहैः dharmamīmāṁsāsaṁgrahaiḥ
Dative धर्ममीमांसासंग्रहाय dharmamīmāṁsāsaṁgrahāya
धर्ममीमांसासंग्रहाभ्याम् dharmamīmāṁsāsaṁgrahābhyām
धर्ममीमांसासंग्रहेभ्यः dharmamīmāṁsāsaṁgrahebhyaḥ
Ablative धर्ममीमांसासंग्रहात् dharmamīmāṁsāsaṁgrahāt
धर्ममीमांसासंग्रहाभ्याम् dharmamīmāṁsāsaṁgrahābhyām
धर्ममीमांसासंग्रहेभ्यः dharmamīmāṁsāsaṁgrahebhyaḥ
Genitive धर्ममीमांसासंग्रहस्य dharmamīmāṁsāsaṁgrahasya
धर्ममीमांसासंग्रहयोः dharmamīmāṁsāsaṁgrahayoḥ
धर्ममीमांसासंग्रहाणाम् dharmamīmāṁsāsaṁgrahāṇām
Locative धर्ममीमांसासंग्रहे dharmamīmāṁsāsaṁgrahe
धर्ममीमांसासंग्रहयोः dharmamīmāṁsāsaṁgrahayoḥ
धर्ममीमांसासंग्रहेषु dharmamīmāṁsāsaṁgraheṣu