| Singular | Dual | Plural |
Nominativo |
धर्ममीमांसासंग्रहः
dharmamīmāṁsāsaṁgrahaḥ
|
धर्ममीमांसासंग्रहौ
dharmamīmāṁsāsaṁgrahau
|
धर्ममीमांसासंग्रहाः
dharmamīmāṁsāsaṁgrahāḥ
|
Vocativo |
धर्ममीमांसासंग्रह
dharmamīmāṁsāsaṁgraha
|
धर्ममीमांसासंग्रहौ
dharmamīmāṁsāsaṁgrahau
|
धर्ममीमांसासंग्रहाः
dharmamīmāṁsāsaṁgrahāḥ
|
Acusativo |
धर्ममीमांसासंग्रहम्
dharmamīmāṁsāsaṁgraham
|
धर्ममीमांसासंग्रहौ
dharmamīmāṁsāsaṁgrahau
|
धर्ममीमांसासंग्रहान्
dharmamīmāṁsāsaṁgrahān
|
Instrumental |
धर्ममीमांसासंग्रहेण
dharmamīmāṁsāsaṁgraheṇa
|
धर्ममीमांसासंग्रहाभ्याम्
dharmamīmāṁsāsaṁgrahābhyām
|
धर्ममीमांसासंग्रहैः
dharmamīmāṁsāsaṁgrahaiḥ
|
Dativo |
धर्ममीमांसासंग्रहाय
dharmamīmāṁsāsaṁgrahāya
|
धर्ममीमांसासंग्रहाभ्याम्
dharmamīmāṁsāsaṁgrahābhyām
|
धर्ममीमांसासंग्रहेभ्यः
dharmamīmāṁsāsaṁgrahebhyaḥ
|
Ablativo |
धर्ममीमांसासंग्रहात्
dharmamīmāṁsāsaṁgrahāt
|
धर्ममीमांसासंग्रहाभ्याम्
dharmamīmāṁsāsaṁgrahābhyām
|
धर्ममीमांसासंग्रहेभ्यः
dharmamīmāṁsāsaṁgrahebhyaḥ
|
Genitivo |
धर्ममीमांसासंग्रहस्य
dharmamīmāṁsāsaṁgrahasya
|
धर्ममीमांसासंग्रहयोः
dharmamīmāṁsāsaṁgrahayoḥ
|
धर्ममीमांसासंग्रहाणाम्
dharmamīmāṁsāsaṁgrahāṇām
|
Locativo |
धर्ममीमांसासंग्रहे
dharmamīmāṁsāsaṁgrahe
|
धर्ममीमांसासंग्रहयोः
dharmamīmāṁsāsaṁgrahayoḥ
|
धर्ममीमांसासंग्रहेषु
dharmamīmāṁsāsaṁgraheṣu
|